CONSIDERATIONS TO KNOW ABOUT BHAIRAV KAVACH

Considerations To Know About bhairav kavach

Considerations To Know About bhairav kavach

Blog Article



पठनात् कालिका देवि पठेत् कवचमुत्तमम् । श्रृणुयाद्वा प्रयत्नेन सदानन्दमयो भवेत् ।।

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।



आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥



साम्राज्यत्वं प्रियं दत्वा पुत्रवत् परिपालयेत् ॥ ६॥

ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥

वन्दे more info बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं



As per the legend, Sri Batuka Bhairva was a five-calendar year-aged child who was incarnated to diminish the demon named ‘’Aapadh’’. It may also be construed the Slokam is to be recited to beat fears and dangers.



बटुकाय महेशानि स्तम्भने परिकीर्तितम् ।

Report this page